A 569-11 Vajrapañjaraṭīkā
Manuscript culture infobox
Filmed in: A 569/11
Title: Vajrapañjaraṭīkā
Dimensions: 28.5 x 10.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2238
Remarks:
Reel No. A 596/11
Inventory No. 105073
Title Vajrapañjaraṭīkā
Remarks
Author Mahāmudgala Bhaṭṭa
Subject Stotra
Language Sanskrit
Text Features commentary (ṭīkā) on some text praising Rāma
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.3 cm
Binding Hole
Folios 16
Lines per Folio 11-13
Foliation figures in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/2238
Manuscript Features
In the top of the left-hand margin the abbreviation va° paṃ° ṭī° (for Vajrapañjaraṭīkā) has been inscribed on each verso.
There are some corrections and annotations which have been carried out by the scribe himself.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
namaskṛtya ghanaśyāmaṃ rāmaṃ kāmaṃ yathāmati
vyākhyāsye śreyasāṃ siddhau vajrapaṃjaram ādarāt 1
idaṃ kila vajrapaṃjarākhyaṃ stotraṃ vidvadanujighṛkṣayā parārddharātre svapne prāpya paramakāruṇikaḥ kauśikas trividhatāpataptamanasāṃ puṃsāṃ śreyaḥprāptaye ʼniṣṭanivṛttaye ca paṭhanīyatvenopadiśati dhyātvā nīlotpalaśyāmaṃ rāmaṃ rājīvalocanaṃ jānakīlakṣmaṇopetaṃ jaṭāmukuṭamaṃḍitaṃ 1 atra tāvad iyaṃ yojanā ajaṃ vibhuṃ nīlotpaladalaśyāmatvādiviśeṣaṇaviśiṣṭaṃ dhyātvā rāmarakṣāṃ paṭhed iti atra maṃtrapāṭhasya maṃtrapratipādyadevatāsmṛtisamākālatvam evāgamasiddham iti na dhyātvety anena dhyānakriyāvasāne stotrapāṭho vidhīyate nāpi pāṭhāraṃbhottarakālatā dhyānasya api tu dhyānam ārabhya pāṭhaḥ kārya iti sūcayati dhyātveti
(fol. 1v1-6)
End
yathā ghaṭajananāya piṃḍasaṃgrahavān<ref>On the passage following yathā the scribe remarks: ghaṭajanakamṛtpiṃḍasaṃgrahāt (ku °…)</ref> kulālo [[pi]] janakatvavyapadeśaṃ labhate tādvad (!) iti yathā [[ca]] śrīrāmādīnāṃ svarūpāṇy asmābhir upavarṇitāni tathaivātharvavede śrīrāmottaratāpinīye (!) praṇavākhyāyām uktam athaite ślokā bhavaṃti
akārākṣarasaṃbhūtaḥ saumitrir viśvabhāvanaḥ
ukārākṣarasaṃbhūto śatrughnas taijasātmakaḥ
prājñātmakas tu śatrughno makārākṣarasaṃbhavaḥ
arddhamātrātmako rāmo brahmānaṃdaikavigrahaḥ
śrīrāmasānnidhyavaśāj jagadānaṃdadāyinī
utpattisthitisaṃhārakāriṇī sarvadehināṃ
sā sītā bhavati jñeyā mūlaprakṛtisaṃjñiteti
śrīmadbhagavato mahāśuddhaprakṛtir iyam
śrīrāmanāmāmṛtamaṃtrabīja-
saṃjīvanī ce - - - - - -
hālāhalaṃ vā pramadābalaṃ vā
mṛtyor mukhaṃ vā viśatāṃ kuto bhīḥ 1
(fol. 16r1-6)
Colophon
iti śrīmadatrabhavadbhaṭṭamahāmudgalakṛtir iyaṃ (fol. 16r7)
Microfilm Details
Reel No. A 569/11
Date of Filming 18-05-1973
Exposures 21
Slides
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 21-05-2007
<references/>