A 569-11 Vajrapañjaraṭīkā

Manuscript culture infobox

Filmed in: A 569/11
Title: Vajrapañjaraṭīkā
Dimensions: 28.5 x 10.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2238
Remarks:


Reel No. A 596/11

Inventory No. 105073

Title Vajrapañjaraṭīkā

Remarks

Author Mahāmudgala Bhaṭṭa

Subject Stotra

Language Sanskrit

Text Features commentary (ṭīkā) on some text praising Rāma

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.3 cm

Binding Hole

Folios 16

Lines per Folio 11-13

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2238

Manuscript Features

In the top of the left-hand margin the abbreviation va° paṃ° ṭī° (for Vajrapañjaraṭīkā) has been inscribed on each verso.

There are some corrections and annotations which have been carried out by the scribe himself.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

namaskṛtya ghanaśyāmaṃ rāmaṃ kāmaṃ yathāmati
vyākhyāsye śreyasāṃ siddhau vajrapaṃjaram ādarāt 1

idaṃ kila vajrapaṃjarākhyaṃ stotraṃ vidvadanujighṛkṣayā parārddharātre svapne prāpya paramakāruṇikaḥ kauśikas trividhatāpataptamanasāṃ puṃsāṃ śreyaḥprāptaye ʼniṣṭanivṛttaye ca paṭhanīyatvenopadiśati dhyātvā nīlotpalaśyāmaṃ rāmaṃ rājīvalocanaṃ jānakīlakṣmaṇopetaṃ jaṭāmukuṭamaṃḍitaṃ 1 atra tāvad iyaṃ yojanā ajaṃ vibhuṃ nīlotpaladalaśyāmatvādiviśeṣaṇaviśiṣṭaṃ dhyātvā rāmarakṣāṃ paṭhed iti atra maṃtrapāṭhasya maṃtrapratipādyadevatāsmṛtisamākālatvam evāgamasiddham iti na dhyātvety anena dhyānakriyāvasāne stotrapāṭho vidhīyate nāpi pāṭhāraṃbhottarakālatā dhyānasya api tu dhyānam ārabhya pāṭhaḥ kārya iti sūcayati dhyātveti

(fol. 1v1-6)

End

yathā ghaṭajananāya piṃḍasaṃgrahavān<ref>On the passage following yathā the scribe remarks: ghaṭajanakamṛtpiṃḍasaṃgrahāt (ku °…)</ref> kulālo [[pi]] janakatvavyapadeśaṃ labhate tādvad (!) iti yathā [[ca]] śrīrāmādīnāṃ svarūpāṇy asmābhir upavarṇitāni tathaivātharvavede śrīrāmottaratāpinīye (!) praṇavākhyāyām uktam athaite ślokā bhavaṃti

akārākṣarasaṃbhūtaḥ saumitrir viśvabhāvanaḥ
ukārākṣarasaṃbhūto śatrughnas taijasātmakaḥ

prājñātmakas tu śatrughno makārākṣarasaṃbhavaḥ
arddhamātrātmako rāmo brahmānaṃdaikavigrahaḥ

śrīrāmasānnidhyavaśāj jagadānaṃdadāyinī
utpattisthitisaṃhārakāriṇī sarvadehināṃ

sā sītā bhavati jñeyā mūlaprakṛtisaṃjñiteti
śrīmadbhagavato mahāśuddhaprakṛtir iyam

śrīrāmanāmāmṛtamaṃtrabīja-
saṃjīvanī ce - - - - - -
hālāhalaṃ vā pramadābalaṃ vā
mṛtyor mukhaṃ vā viśatāṃ kuto bhīḥ 1

(fol. 16r1-6)

Colophon

iti śrīmadatrabhavadbhaṭṭamahāmudgalakṛtir iyaṃ (fol. 16r7)

Microfilm Details

Reel No. A 569/11

Date of Filming 18-05-1973

Exposures 21

Slides

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 21-05-2007


<references/>